Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dissipate Sanskrit Meaning

व्ययीकृ, व्यय्

Definition

कालस्थानसम्बन्धादिभिः परिमाणैः दूरीकरणानुकूलः व्यापारः।
धनादीनाम् आधिक्येन विनियोगानुकूलः व्यापारः।
कस्यचन कार्यस्य अन्तिमावस्थापर्यन्तं निर्वर्तनानुकूलः व्यापारः।
ध्वंसानुकूलव्यापारः।
अपनयनानुकूलः व्यापारः।
अनुचितरुढीनाम् उच्चाटनानुकूलः व्यापारः।
प्रध्वंसनानुकूलः व्यापारः।
अपसरणस्य पृथक्करणस्य वा क्रिया।
केषांचन वस्त्वादीनां नाशनस्य क्रिया।

Example

पापानामनुपत्तये प्रायश्चित्तम्।
सः अत्यधिकं व्ययते।
युद्धे बहवः ग्रामाः अनश्यन्।
ईश्वरः सर्वेषां दुःखम् अपहरति।
अस्माभिः अनिष्टरूढ्यः उच्चाट्यन्ते।

अस्य अपनयनम् आवश्यकम्।
ईश्वरः शत्रूणां विनाशाय एव अवतरति।