Dissipated Sanskrit Meaning
अधोगत, अधोपतित, अनुपतित, अपकृष्ट, अपभ्रंशित, अबतर, अवनत, अवरोहित, आक्षिक, कैतव, च्यूत, दुष्ट, दूषित, पतित, परिभ्रष्ट, स्खलित
Definition
यद् अधोदेशे पतितम्।
स्थानसिद्धान्तादिभ्यः दूरे गतः।
यस्य नाशः जातः।
यः सदाचारादिभ्यः भ्रष्टः।
नवरत्नेषु एकं रत्नम्।
यः पापं करोति।
घृणार्थे योग्यः।
अस्तं प्रयातः।
फलविशेषः, आम्रवृक्षस्य फलम् अस्य गुणाः वर्णरुचिमांसशुक्रबलकारित्वम्।
फलवृक्षविशेषः- दीर्घजीवी पादपः यस्य पीतवर्णीयं
Example
प्रपतिते गृहे निवसनम् इति तस्य कृते अनिवार्यम्।
सः मार्गात् भ्रष्टःअस्ति। / विवेकाद् भ्रष्टानाम् पुरुषाणां भवति विनिपातः शतमुखः।
पतितः व्यक्तिः समाजं रसातलं नयति।
केतुग्रहस्य प्रभावात् रक्षणार्थे केतुरत्नं धारयन्ति।
धार्मिकग्रन्थानुसारेण यदा पृथिव्यां पापं वर्धते तदा
Scrutinize in SanskritWorship in SanskritPossession in SanskritHurt in SanskritLxx in SanskritPansa in SanskritVagabond in SanskritCover Up in SanskritAditi in SanskritInvite in SanskritContext in SanskritVermiculate in SanskritForehead in SanskritResound in SanskritHazard in SanskritDeep in SanskritUnbalanced in SanskritFraud in SanskritExamination Paper in SanskritMeasure Out in Sanskrit