Dissipation Sanskrit Meaning
अपव्ययः, भोगः
Definition
मनोरञ्जनात्मिका शरीरव्यापारादिक्रिया।
यः अपरिमितं व्ययं करोति।
व्यर्थः अनावश्यकः वा व्ययः।
यः अपव्ययं करोति।
सुवर्णरुप्यकादयः।
सः अनुकूलः प्रियो वा अनुभवः यस्य नैरन्तर्यं कामयते।
मनसि अभीष्टकार्यार्थे उप्पन्नं सुखदायकं प्लवनम्।
सुखसाधनानाम् आस्वादनस्य क्रिया।
अयोग्यः व्ययः।
नदी-समुद्रादिषु जलाशयेषु विशिष्ट
Example
क्रीडायां जयपराजयौ स्तः एव।
दिनेशः अपव्ययी व्यक्तिः अस्ति।
अपव्ययात् रक्ष।
प्रतिवेशिनः पुत्रः अपव्ययी अस्ति।
साधु कार्यार्थे एव धनस्य वियोगः करणीयः।
तृष्णायाः त्यागात् सुखं प्राप्यते।
वध्वाः मनसि पतिमिलनस्य कृते तरङ्गाः उद्भवन्ति।
सामन्तयुगे सामन्ताः भोगम् अनुभवन्तः एव जीवनं यापयन्ति स्म।
धन
S in SanskritTravail in SanskritPrestigiousness in SanskritOldster in SanskritAddress in SanskritKnowingly in SanskritRed-hot in SanskritKindhearted in SanskritS in SanskritAcquaintance in SanskritComplicated in SanskritRespect in SanskritPopulace in SanskritSettle in SanskritBasket in SanskritGolf Course in SanskritProduce in SanskritHuntsman in SanskritWhole Slew in SanskritMargosa in Sanskrit