Dissolute Sanskrit Meaning
अधोगत, अधोपतित, अनुपतित, अपकृष्ट, अपभ्रंशित, अबतर, अवनत, अवरोहित, च्यूत, दुष्ट, दूषित, पतित, परिभ्रष्ट, स्खलित
Definition
यः केनापि नियन्त्रितुं न शक्यते।
यद् अधोदेशे पतितम्।
स्थानसिद्धान्तादिभ्यः दूरे गतः।
यस्य नाशः जातः।
यः सदाचारादिभ्यः भ्रष्टः।
यः पापं करोति।
घृणार्थे योग्यः।
अस्तं प्रयातः।
यः स्त्रीसम्भोगाभिलाषी अस्ति।
यः व्यभिचारः करोति।
स्वनामख्यातवृक्षविशेषः यः सदा
Example
हिटलरमहोदयः निरङ्कुशः शासकः आसीत्।
प्रपतिते गृहे निवसनम् इति तस्य कृते अनिवार्यम्।
सः मार्गात् भ्रष्टःअस्ति। / विवेकाद् भ्रष्टानाम् पुरुषाणां भवति विनिपातः शतमुखः।
पतितः व्यक्तिः समाजं रसातलं नयति।
धार्मिकग्रन्थानुसारेण यदा पृथिव्यां पापं वर्धते तदा प्रभु
Good in SanskritSex Activity in SanskritEndurable in SanskritLeave in SanskritDot in SanskritBig in SanskritDecrepit in SanskritExhibit in SanskritUdometer in SanskritConnect in SanskritJump On in SanskritGruelling in SanskritThespian in SanskritUtterance in SanskritLicensed in SanskritRoot in SanskritChemistry Laboratory in SanskritStopper in SanskritAuspice in SanskritImmix in Sanskrit