Dissolution Sanskrit Meaning
भोगः
Definition
मनोरञ्जनात्मिका शरीरव्यापारादिक्रिया।
सुवर्णरुप्यकादयः।
सः अनुकूलः प्रियो वा अनुभवः यस्य नैरन्तर्यं कामयते।
मनसि अभीष्टकार्यार्थे उप्पन्नं सुखदायकं प्लवनम्।
सुखसाधनानाम् आस्वादनस्य क्रिया।
नदी-समुद्रादिषु जलाशयेषु विशिष्टान्तरेण उत् च अव च त्वङ्गमाना जलराशिः या अग्रे गम्यमाना दृश्यते।
विघटीभवनस्य क्रिया।
कामदेवस
Example
क्रीडायां जयपराजयौ स्तः एव।
साधु कार्यार्थे एव धनस्य वियोगः करणीयः।
तृष्णायाः त्यागात् सुखं प्राप्यते।
वध्वाः मनसि पतिमिलनस्य कृते तरङ्गाः उद्भवन्ति।
सामन्तयुगे सामन्ताः भोगम् अनुभवन्तः एव जीवनं यापयन्ति स्म।
समुद्रस्य ऊर्मयः पर्वतम् अभिताड्य व्याघूर्णन्ति।
कस्मिन्नपि समाजे जातेन विघटनेन सः समाजः
Determination in SanskritAstonished in SanskritNorth in SanskritSita in SanskritProgress in SanskritUnited in SanskritTicket in SanskritComprehensiveness in SanskritHuman Beings in SanskritCloud in SanskritPistil in SanskritMortise Joint in SanskritPutridness in SanskritInquiry in SanskritPutting To Death in SanskritGo Under in SanskritPython in SanskritPurgative in SanskritBootlicking in SanskritSheep in Sanskrit