Dissolve Sanskrit Meaning
विद्रावय, विलापय, विलालय
Definition
रणे वादे तथा च स्पर्धायाम् वा भङ्गः।
स्त्रियः अवयवविशेषः।
वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्वम् आदि गुणाः प्रोक्ताः।
भञ्जनस्य क्रिया भावो वा।
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
कस्यापि वस्तुनः नाशनार्थं तस्य भेदनस्य क्रिया।
वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्व
Example
त्रैलोक्ये विजयप्रदेति विजया श्रीदेवराजप्रिया।
क्रीडानकस्य भङ्गेन बालकः रोदीति।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
कर्मकराः स्वस्य नियोगानां पूर्त्यर्थं कार्यालये ध्वंसनम् अकुर्वन्।
अधुना शासनेन विजयायाः कृषिः प्रतिबन्धिता
Faineance in SanskritIllusion in SanskritLooking At in SanskritVacancy in SanskritDrill in SanskritPut Off in SanskritDiarrhoea in SanskritLooker in SanskritRat in SanskritDisorganized in SanskritGoal in SanskritFanlight in SanskritSurely in SanskritKnown in SanskritHorseback Rider in SanskritSubordinate in SanskritFormulate in SanskritBragging in SanskritVoluptuous in SanskritRecurrence in Sanskrit