Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dissonance Sanskrit Meaning

अनैक्यम्, मतान्तरम्, वैमत्यम्

Definition

विसङ्गस्य अवस्था भावो वा।
कस्मिन्नपि विषये कार्ये वा सहमतिहीनता।
यत्र अनेकेषां पुरुषाणां मतिवैचित्र्यं वर्तते।
कस्मिन्नपि वस्तुनि पदार्थे वा जातः छेदः।
जनेषु परस्परेषु विरोधिभावनायाः उत्पादनम्।

विझर्झरस्य स्वरस्य अवस्था भावः वा।
इच्छायाः अभावस्य अवस्था ।

Example

कार्ये उत्पन्नाः विसङ्गतयः दूरीकरणार्थे वेगेन प्रयतत।
सभासदानां वैमत्यात् एतद् प्रकरणम् अपूर्णम् एव अवतिष्ठते।
वैमत्यात् एतद् कार्यम् अपूर्णम्।
भूकम्पेन भूम्यां नैके भङ्गाः जाताः।
भेदम् उत्पाद्य शासनं करणीयम् इति आङ्ग्लजनानां नीतिः आसीत्।

विस्वरस्य कारणात् कोपि मह्यं ग