Distance Sanskrit Meaning
अन्तरम्, अपरता, अपसरः, दूरता, दूरत्वम्, दूरभावः, दूरम्, परत्वम्, विकर्षः, विप्रकर्षः, विप्रकृष्टत्वम्, वेला
Definition
सदसद्विवेकबुद्धेः अन्तः स्थितम् अधिष्ठानम्।
प्राणिनाम् अनुसन्धानात्मिकान्तःकरणवृत्तिः।
सुगन्धितं द्रव्यम्।
क्षेत्रस्य एककालिकः कर्ष्यमाणः भागः ।
मध्यवर्ति स्थानम्।
अस्थायि वसतिस्थानम्।
सा बाधा यया पुरतः वस्तु द्रष्टुं न शक्यते।
असमानस्य अवस्था भावो व
Example
अन्तरात्मनः शब्दः सत्यः।
पुष्पात् सुगन्धः निर्मीयते।
कृषकः क्षेत्रान्ते वर्तमानानि लोष्टानि भिनत्ति ।
गृहस्य मध्ये भागे प्राङ्गणम् अस्ति।
परिवासे सर्पः आगतः।
रामः वालिनं वृक्षस्य व्यवधानं कृत्वा जघान।
All-powerful in SanskritFury in SanskritMiss in SanskritAcceptance in SanskritSpeedy in SanskritRoom in SanskritReflexion in SanskritShiver in SanskritProlusion in SanskritMoon-ray in SanskritCoriander in SanskritDealing in SanskritGarlic in SanskritUnderbred in SanskritPromote in SanskritAcerb in SanskritIchor in SanskritNegligent in SanskritSin in SanskritEllice Islands in Sanskrit