Distant Sanskrit Meaning
अनुपस्थ, अनुपस्थायी, असन्निकृष्ट, असन्निहित, दविष्ठ, दवीयस्, दूर, दूरवर्ती, दूरस्थ, दूरस्थायिन्, दूरस्थित, नोपस्थ, विदूर, विप्रकृष्ट
Definition
अधिके अन्तरे स्थितः।
यस्मिन् क्रमः नास्ति।
दीर्घे अन्तरे।
यद् अधिकं दूरं वर्तते।
कालानुसारं यद् अन्तरे वर्तते ।
Example
क्रमहीनाः ग्रन्थाः यथाक्रमं स्थापय।
मम गृहम् अस्मात् स्थानात् अतीव दूरम् अस्ति।
सुदूरवर्तिनं ग्रामं गन्तुं इदानीमपि पद्भ्यां गन्तव्यं भवति।
विवाहस्य दिनं दूरम् अस्ति ।
Mousetrap in SanskritWoods in SanskritNatter in SanskritMarshland in SanskritUnrivalled in SanskritConsole in SanskritUnerring in SanskritMobility in SanskritHakim in SanskritFate in SanskritEncounter in SanskritPistil in SanskritMiddle Finger in SanskritSoiled in SanskritVagina in SanskritExcellence in SanskritBadger in SanskritExpatriation in SanskritBelow in SanskritRoast in Sanskrit