Distasteful Sanskrit Meaning
अनिच्छित, अप्रिय, अप्रीतिकर, अमनोज्ञ, अरुचिकर, अरुचिकारक, जुगुप्सु
Definition
सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
यत् सत्यं नास्ति।
यः घृणां करोति।
यद् प्रियं नास्ति।
यः प्रियः नास्ति।
यद् रोचकं नास्ति।
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
यः प्रतिष्ठितः नास्ति।
यद् अपेक्षितं नास्ति।
यस्य मात्रा अधिका न
Example
भगवते जुगुप्सुः व्यक्तिः प्रियः नास्ति।
आवश्यकता वर्तते इत्यतः तेन अप्रियं वस्तु अपि क्रीतम्।
अप्रियं वचनं मा वद।
एषा कथा भवतां कृते अरोचिका स्यात् किन्तु मह्यं बहु रोचते।
मोहनः अप्रतिष्ठितः अस्ति।
अनपेक्षितस्य वस्
Gruntle in SanskritThief in SanskritSum in SanskritSunray in SanskritList in SanskritIgnore in SanskritPreserver in SanskritMilitary Training in Sanskrit35 in SanskritPreparation in SanskritStaircase in SanskritSnake in SanskritConsume in SanskritGanapati in SanskritCardamum in SanskritCachexy in SanskritDeath in SanskritBurnished in SanskritHonour in SanskritPartition in Sanskrit