Distinction Sanskrit Meaning
उत्कर्षम्
Definition
सदसद्विवेकबुद्धेः अन्तः स्थितम् अधिष्ठानम्।
प्राणिनाम् अनुसन्धानात्मिकान्तःकरणवृत्तिः।
अधिकस्य अवस्था भावो वा।
कस्मिन्नपि वस्तुनि प्राप्तं तद् तत्वं येन तद् वस्तु भिन्नम् अस्ति इति ज्ञायते।
हलेन भूमेः कृष्टमतीकरणम्।
सः यः कस्याः अपि समष्टेः सूचकरुपेण विद्यते।
विशिष्टस्य
Example
अन्तरात्मनः शब्दः सत्यः।
धनस्य अधिकतया कारणात् सः गर्विष्ठः।
प्रत्येकस्य वस्तुनः कापि विशेषता अस्ति एव।
प्रत्येकस्य राष्ट्रस्य राज्यस्य संस्थायाः वा स्वस्य चिह्नम् अस्ति एव।
रत्नस्य एषा विशिष्टता यद् रत्नम् अन्धःकारे अपि काशते
Toothless in SanskritElettaria Cardamomum in SanskritAdoption in SanskritChef-d'oeuvre in SanskritOctad in SanskritPresent in SanskritSinning in SanskritPanthera Leo in SanskritAlum in SanskritExperient in SanskritThirty-third in SanskritFound in SanskritEnmity in SanskritDay in SanskritStay in SanskritInsemination in SanskritRoom in SanskritEat in SanskritMad Apple in SanskritSecure in Sanskrit