Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Distinctness Sanskrit Meaning

वियोगः, विश्लेषः

Definition

स्पष्टस्य भावः।
सा मनोवस्था या अशान्तिदुविधादीनां कारणात् उत्पद्यते।
ग्रन्थसन्धिः।
यः सम्बन्धितः नास्ति।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
प्रच्छन्नस्य विलुप्तस्य वा प्रापणस्य क्रिया।
विशिष्ट-कारणाद् आचार-नियमाभ्यां मोचनम्।
कस्यापि विषयादेः मूलकारणानां रहस्यज्ञानस्य क्रिया।
प्रियजनात् विच्छेदस्य क्रिया

Example

प्रश्नस्य स्पष्टतया एव समाधानं दातुं शक्यम्।
अस्य कार्यस्य समापनस्य चिन्ता मम मनसि अहोरात्रं वर्तते।
उपाध्यायेन प्रवचने गीतायाः पञ्चमस्य अध्यायस्य विवरणं कृतम्।
प्रसारमाध्यमैः जाते वार्तालापे नेता प्रश्नस्य समाधानस्य स्थाने असम्बन्धितं वार्तालापम् एव कृतवान्।
विनाशे काले