Distinguished Sanskrit Meaning
प्रकाण्ड
Definition
दधिमन्थनाद् प्राप्तः द्रवपदार्थः।
येन प्रतिष्ठा लब्धा।
अत्यन्तम् श्रेयान्।
यः जिज्ञासां उत्पादयति।
यः विशेषलक्षणैः युक्तः।
यः कयापि विशेषतया युक्तः अस्ति।
यस्मिन् विषये बहवः जनाः जानन्ति।
ज्ञानेन कर्मणा वा यः महान्।
आकारमात्रादिना विस्तारः।
यः सर्वेषु उत्तमः अस्ति।
यः प्रभाववान् अस्ति।
अत्यधिकमात्रया
Example
श्यामः तक्रं पिबति।
पण्डित महेशः स्वस्य क्षेत्रे प्रतिष्ठितः व्यक्तिः अस्ति।
अद्य एका विस्मयकारिका घटना अघटत।
मत्स्यनारी इति एकः अपूर्वः जीवः।
सः विशिष्ट कर्म एव करोति।
मङ्गेशकर-कुलोत्पन्नस्य दिन
Compass in SanskritUntrusting in SanskritTiptop in SanskritFisherman in SanskritAsphyxiate in SanskritStowage in SanskritEighteenth in SanskritComplete in SanskritJudge in SanskritPeace Of Mind in SanskritMister in SanskritBaldness in SanskritHead-shrinker in SanskritVajra in SanskritEngrossment in SanskritWrinkle in SanskritFriendless in SanskritAir in SanskritForced in SanskritSunlight in Sanskrit