Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Distort Sanskrit Meaning

दूषय

Definition

छलेन अन्यस्य धनं वस्तु वा आहरणानुकूलव्यापारः।
तन्तूनां व्यावर्तनेन रज्जुनिर्माणानुकूलः व्यापारः।
ग्रहणपूर्वकः वेदनाजनानुकूलः व्यापारः।

अयोग्यरीत्या स्वीकरणानुकूलः व्यापारः।

Example

सः जनान् नित्यं वञ्चति।
पितामहः स्वस्थाने उपविश्य रज्जुं कृणत्ति।
अध्ययने प्रमादात् अध्यापकः नीरजस्य कर्णम् अभिपर्यगृह्णात्।

मम ग्रीवा आकुञ्चत्।