Distracted Sanskrit Meaning
उत्कट, उद्युत, उन्मत्त, उन्मत्तक, उन्मदित, कुश, खण्डित, च्युत, दृप्त, निर्दट, निर्दड, प्रमत्त, प्रमद, भ्रष्ट, मत्त, मदकल, मोमुघ, मोहित, वातहत, वातुल, वातूल, विकृष्ट, विचलित, विमोहित, व्यग्र, व्यस्तचित्त, व्याकुल, सोन्माद, स्खलित, ह, हतचित्त, हतचेतस्, हरिप्रिय
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
यद् अधोदेशे पतितम्।
स्थानसिद्धान्तादिभ्यः दूरे गतः।
यस्मिन् गतिः अस्ति।
यः सदाचारादिभ्यः भ्रष्टः।
यः स्वस्थानात् दूरीभूतः।
यद् शान्तं नास्ति।
यः अन्यान् शठयति।
यः अतीव उत्कण्ठितः।
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
अनुरक्तः पुरुषः।
प
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
प्रपतिते गृहे निवसनम् इति तस्य कृते अनिवार्यम्।
सः मार्गात् भ्रष्टःअस्ति। / विवेकाद् भ्रष्टानाम् पुरुषाणां भवति विनिपातः शतमुखः।
पतितः व्यक्तिः समाजं रसातलं नयति।
स्वाधिकारात् भ्रष्टः राजा वनं गतः।
यदि