Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Distrait Sanskrit Meaning

खण्डित, च्युत, भ्रष्ट, मोहित, विकृष्ट, विचलित, विमोहित, व्यग्र, व्यस्तचित्त, व्याकुल, स्खलित

Definition

यद् अधोदेशे पतितम्।
स्थानसिद्धान्तादिभ्यः दूरे गतः।
यस्मिन् गतिः अस्ति।
यः सदाचारादिभ्यः भ्रष्टः।
यः स्वस्थानात् दूरीभूतः।
यद् शान्तं नास्ति।
यः कस्यापि चिन्तां न करोति।
स्वस्य स्थानात् पतितः।

Example

प्रपतिते गृहे निवसनम् इति तस्य कृते अनिवार्यम्।
सः मार्गात् भ्रष्टःअस्ति। / विवेकाद् भ्रष्टानाम् पुरुषाणां भवति विनिपातः शतमुखः।
पतितः व्यक्तिः समाजं रसातलं नयति।
स्वाधिकारात् भ्रष्टः राजा वनं गतः।
यदि चित्तम् अशान्तं तर्हि किमपि कर्तुं न शक्यते।
सः सहे