Distress Sanskrit Meaning
क्लिश्, खिद्, दुःखय, पीड्, बाध्, व्यथ्, संतप्
Definition
अनिष्टघटनया जाता सा स्थितिः यया बहुहानिः संभवति।
पशुना ऊह्यमाणं यानम्।
Example
सङ्कटे मतिः बद्धसदृशा जायते।
तेन स्वस्य प्राणान् आपदि क्षिप्त्वा जले पतितः बालकः रक्षितः।
प्राचीनकाले पशुयानम् एव गमनागमनस्य साधनम् आसीत्।
Cloud in SanskritSnatcher in SanskritBarley in SanskritScorn in SanskritWidowhood in SanskritCharcoal in SanskritGet Married in SanskritWearable in SanskritJohn Barleycorn in SanskritThought in SanskritStair in SanskritRendezvous in SanskritPostpone in SanskritBrass in SanskritProfit in SanskritDrop-off in SanskritTour in SanskritOkra in SanskritAg in SanskritCautious in Sanskrit