Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Distressed Sanskrit Meaning

अशान्त, उद्विग्न, क्लिष्ट, ग्रस्त, परिक्लिष्ट, व्यग्र, व्यथित, सव्यथ

Definition

यः प्रयतति।

चेतसां प्रतिकूलः मनोधर्मविशेषः।
अवश्यकर्तव्येषु अप्रवृत्तिशीलः।
शाखा-पर्ण-स्कन्ध-मूलादि-युक्ता दीर्घजीवीनी वनस्पतिः।
यः गृहविहीनः अस्ति।
बलेन सह।
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
रोगेन पीडितः।
यः सन्त्रास्यते पीड्यते वा।
यः व्यथते।
यः पीडां ददाति।
यत् कष्टेन युक्तम्।
यः विस्मयान्वितः।
सामा

Example

उद्योगिनः पुरुषस्य कृते किमपि असम्भवं नास्ति। / उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीर्दैवेन देयमिति कापुरुषा वदन्ति।, दैवं निहत्यकुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः।।(नीतिसार 13)

वृक्षाणां रक्षणं कर्तव्यम्।
शरयुनद्यां आगतेन आप्लावेन नैकाः जनाः आवासहीनाः जाताः।
तव खिन्ना मुद्रा एव