Distressful Sanskrit Meaning
चिन्तनीय, चिन्त्य, शोचनीय
Definition
यस्य अङ्गं कोमलम्।
चिन्तनयोग्यम्।
शोकेन ग्रस्तः।
यः चञ्चलः नास्ति।
यत् सुकरं नास्ति।
बोध्दुं कठिनम्।
यस्य अङ्गं मृदु अस्ति।
शोचितुम् अर्हः।
यः दृढं नास्ति।
यत्र हानेः अनिष्टस्य वा शक्यता वर्तते।
Example
मार्गे एका कोमलाङ्गी युवतिः गच्छति।
एतद् चिन्तनीयं प्रकरणम्।
कस्यापि महात्मनः मृत्युना राष्ट्रं शोकाकुलं भवति।
सः प्रकृत्या गम्भीरः अस्ति।
युधिष्ठिरः यक्षस्य कूटानां प्रश्नानाम् उत्तराणि लीलया अददात् अनुजानां प्राणान् अरक्षत् च।
एषा दुर्बोध्या घटना अस्य
Persist in SanskritGuy in SanskritMightiness in SanskritCarrot in SanskritMickle in SanskritGain in SanskritSesbania Grandiflora in SanskritScholarship in SanskritTriumph in SanskritCachexy in SanskritThrill in SanskritUndoable in SanskritGobble in SanskritGrouping in SanskritQuilt in SanskritRogue in SanskritLoose in SanskritProgram in SanskritBabe in SanskritDubiety in Sanskrit