Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Distressful Sanskrit Meaning

चिन्तनीय, चिन्त्य, शोचनीय

Definition

यस्य अङ्गं कोमलम्।
चिन्तनयोग्यम्।
शोकेन ग्रस्तः।
यः चञ्चलः नास्ति।
यत् सुकरं नास्ति।
बोध्दुं कठिनम्।
यस्य अङ्गं मृदु अस्ति।
शोचितुम् अर्हः।
यः दृढं नास्ति।
यत्र हानेः अनिष्टस्य वा शक्यता वर्तते।

Example

मार्गे एका कोमलाङ्गी युवतिः गच्छति।
एतद् चिन्तनीयं प्रकरणम्।
कस्यापि महात्मनः मृत्युना राष्ट्रं शोकाकुलं भवति।
सः प्रकृत्या गम्भीरः अस्ति।
युधिष्ठिरः यक्षस्य कूटानां प्रश्नानाम् उत्तराणि लीलया अददात् अनुजानां प्राणान् अरक्षत् च।
एषा दुर्बोध्या घटना अस्य