Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Distribution Sanskrit Meaning

दानम्, वितरणम्, विनियोगः

Definition

तृणैः विनिर्मिता स्थूला रज्जुः।
एकस्थानाद् अन्यस्थानं गन्तुम् उपयुज्यमानः भूभागः यः गमनस्य आधारो भवति।
विभाजने कृते प्राप्यमाणः अंशः।
विभिन्नेषु भागेषु वस्तूनां वितरणम्।
जनेभ्यः वस्तूनां प्रदानस्य क्रिया।

Example

तृणतन्त्री भारबन्धनाय उपयुज्यते।
मम गृहम् अस्मिन् एव मार्गस्य वामतः वर्तते।

अहं स्वस्य भागः अपि भ्रात्रे अददाम्।
रामः स्वपुत्रयोः कृते गृहस्य विभाजनम् अकरोत्।
धनिकः निर्धनेषु वस्त्राण