District Sanskrit Meaning
स्वातमण्डलम्
Definition
देशस्य तद्भागः यस्य प्रजायाः भाषा तथा च आचारविचारपद्धतिः भिन्ना स्वतन्त्रा च अस्ति।
राज्यस्य सः विभागः यः विशिष्टस्य अधिकारिणः अधिकारक्षेत्रे वर्तते तथा च मण्डलेषु विभज्यते।
कस्यापि प्रदेशस्य विभागस्य सः भागः यस्मिन् एकस्य एव मण्डलाध्यक्षस्य आधिपत्यम
Example
अधुना भारतदेशे नवविंशराज्यानि सन्ति।
सः उत्तरप्रदेशस्य गोरखपूर इति मण्डलस्य निवासी अस्ति।
एकस्मिन् राज्ये नैकानि मण्डलानि सन्ति।
अधुना समाजे प्रतिदिने नूतनः गणः उदेति।
उत्तरमेरुः शीते कटिबन्धे अन्तर्भूतः अस्ति।
सूर्यस्य मण्डले विविधाः ग्रहाः परिभ्रमन्ति।
Look in SanskritGist in SanskritSocialist in SanskritGo Away in SanskritLone in SanskritUntuneful in SanskritHg in SanskritGestation in SanskritCrowing in SanskritRama in SanskritIneffectualness in SanskritColdness in SanskritSpit in SanskritMagician in SanskritDesire in SanskritDegeneracy in SanskritEasing in SanskritOrder in SanskritPeace in SanskritDissipated in Sanskrit