Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Disturb Sanskrit Meaning

विचालय

Definition

कार्यविशेषे बाधोत्पन्नानुकूलः व्यापारः।
शारीरिकी अथवा मानसिकी पीडां जननानुकूलः व्यापारः।
वैक्लव्यानुकूलः व्यापारः।
अन्यकर्तरि पीडानुभूतिविषयकस्य कारणस्य प्रेरणानुकूलः व्यापारः।
मनसि उद्वेगोत्पत्त्यनुकूलः व्यापारः।
बाधनानुकूलः व्यापारः।
यः केनापि कार्यादिना पीडितः।
अनिष्टस्य आपदः वा आशङ्कया मनसः परिकम्पनानुकूलः व्यापारः।

केलिदेवनानुकूलः व्यापारः।

Example

माधवः सर्वेषु कार्येषु विघ्नयति।
विवाहानन्तरं गीतायाः श्वशुरौ तां प्रत्यपीडयताम्।
नरभक्षकः व्याघ्रः ग्रामम् आगतः इति श्रुत्वा सर्वे जनाः समत्रसन्।
कृष्णः गोपीः बहु उदवेजयत्।
भेषजग्रहणाद् अनन्तरं तस्य प्राणाः संविजन्ते।
सः सर्पं क्लेशयति।
किमपि अनिष्टं भवेत् इति आशङ्कया