Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Disturbed Sanskrit Meaning

अशान्त, उत्कट, उद्युत, उद्विग्न, उन्मत्त, उन्मत्तक, उन्मदित, कुश, क्लिष्ट, दृप्त, निर्दट, निर्दड, परिक्लिष्ट, प्रमत्त, प्रमद, मत्त, मदकल, मोमुघ, वातहत, वातुल, वातूल, व्यग्र, व्यथित, सव्यथ, सोन्माद, ह, हतचित्त, हतचेतस्, हरिप्रिय

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
यः प्रयतति।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
अवश्यकर्तव्येषु अप्रवृत्तिशीलः।
शाखा-पर्ण-स्कन्ध-मूलादि-युक्ता दीर्घजीवीनी वनस्पतिः।
यः गृहविहीनः अस्ति।
बलेन सह।
यः अन्यान् शठयति।
यः अतीव उत्कण्ठितः।
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
रोगेन पीडितः।
अनुरक्तः पुरुषः।
यः सन्त्र

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
उद्योगिनः पुरुषस्य कृते किमपि असम्भवं नास्ति। / उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीर्दैवेन देयमिति कापुरुषा वदन्ति।, दैवं निहत्यकुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः।।(नीतिसार 13)
वृक्षाणां रक्षणं कर्तव्यम्।
शरयुनद्यां आगतेन आप्ला