Divergence Sanskrit Meaning
विचलनम्
Definition
कार्यप्रतिबन्धकक्रिया।
केषुचन स्थानादिषु परितः भ्रमणम्।
यत्र शत्रुभावना वर्तते।
किमपि कार्यम् अयोग्यं मत्वा तद्विषये कथनस्य क्रिया।
कस्यापि सिद्धान्तम् अन्यथाकर्तुं प्रवर्तितं मतम्।
समानानाम् अथवा एकस्मात् एव मूलात् उत्पन्नानां वस्तूनां जीवादीनाञ्च सः वर्गः यः तान् अन्यैः वस्तुभिः जीवैश्च पृथक् करोति।
असमानस्य
Example
रामस्य विरोधे सत्यपि मया निर्वाचनार्थं यतितम्।
दानेन वैराण्यपि यान्ति नाशनम्।
सम्यक् कार्यं कर्तुं कस्यापि आशङ्का न भवेत्।
पृथ्वी स्थिरा अस्ति तथा च सूर्यः गतिमान अस्ति इत्यस्य सिद्धान्तस्य प्रतिवादः प्
Octonary in SanskritSarasvati in SanskritPluck in SanskritPiper Nigrum in SanskritCoriander Plant in SanskritToothsome in SanskritTransmissible in SanskritHen in SanskritPick in SanskritClog in SanskritMarkweed in SanskritCicer Arietinum in SanskritUnwholesomeness in SanskritPurport in SanskritCloud in SanskritRamose in SanskritLucre in SanskritLooker in SanskritSky in SanskritThink in Sanskrit