Divergency Sanskrit Meaning
विचलनम्
Definition
केषुचन स्थानादिषु परितः भ्रमणम्।
उर्ध्वभागस्य अधोमुखीभवनानुकूलः व्यापारः।
पराजयस्वीकृत्यनुकूलः व्यापारः।
एकवारं चक्राकारेण भ्रमणम्।
स्वस्थानं विहाय अन्यत्र भ्रमणम्।
ज्योतिषशास्त्रानुसारेण कस्यापि ग्रहस्य नक्षत्रस्य वा अयनांशाद् अपसरणस्य वा इतस्ततः गमनस्य क्रिया ।
Example
फलानां भारेण वृक्षः अवनमति।
पाकिस्तानदेशस्य सेना भारतीयसेनायाः पुरतः स्वस्य पराजयम् अन्वमन्यत।
वटसावित्रीव्रते वटवृक्षे सूत्रस्य अष्टाधिकैकशतवारम् आवर्तं क्रियते।
रात्रौ आकाशे तारकाणां विचलनं भवान् स्पष्टं द्रष्टुं शक्नोति।
भविष्यवेत्ता वलनस्य प्रभावं विशदीकरोति ।
Sweet Potato in SanskritCategorization in SanskritAdult Male in SanskritFortune in SanskritHearing in SanskritVibrate in SanskritInternational in SanskritNiggling in SanskritInterpret in SanskritNecessity in SanskritMovie in SanskritFroth in SanskritAllegation in SanskritKnee in SanskritPrison House in SanskritCertificate in SanskritWrangle in Sanskrit64th in SanskritFishworm in SanskritLibra The Balance in Sanskrit