Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Divest Sanskrit Meaning

अपनह्, अवतृ, आमुच्, उच्छादय, उन्मुच्, उन्मोचय, वासः अपनी वस्त्रम् अपनी, व्यपकृष्, समुच्छादय

Definition

कस्माद् अपि बलपूर्वकं ग्रहणात्मकः व्यापारः।
आच्छादितस्य अनावृतानुकूलः व्यापारः।
उपरि वर्तमानस्य वस्तुनः अधोदिशं हरणानुकूलः व्यापारः।
अन्यस्य लेखनस्य यथावत् प्रतिरूपकरणानुकूलः व्यापारः।
आवरणस्य वा वेष्टितस्य वा पृथक्करणानुकूलः व्यापारः।
धृतस्य वस्त्रस्य अपनयनानुकूलः व्यापारः।

गुप्तस्य वृत्तस्य वा रहस्यस्य वा अविष्करणा

Example

दस्यवः यात्रीणां सर्वाम् अपि यात्रासामग्रीम् अपाहरन्।
मूर्तिकारः मूर्तिं रचयितुम् अश्मनः छिनत्ति।
कः अपि आगच्छति द्वारम् उद्घाटय।
मोहनः यानात् भारम् अवतरति।
छात्रः कृष्णफलके लिखितान् प्रश्नान् पुस्तिकायां लिखति।