Divide Sanskrit Meaning
पृथक्कृ, वि भज्, विनियुज्, वियुज्, विष्
Definition
सुषिरवस्तुनः आवरणे छेदानुकूलः व्यापारः येन अन्तर्निहितानि वस्तूनि बहिः पतन्ति दृश्यन्ते वा।
तृणैः विनिर्मिता स्थूला रज्जुः।
अंशम् अशम् अन्येभ्यः दानानुकूलः व्यापारः।
जलेन सह चूर्णीकरोति।
एकस्थानाद् अन्यस्थानं गन्तुम् उपयुज्यमानः भूभागः यः गमनस्य आधारो भवति।
दुग्धादीनां जलविलगीभवनानुकूलः व्याप
Example
तस्य पोटलिका अपटयत् ततः सर्वाणि वस्तूनि अध्वनि प्रविकीर्णानि च।
तृणतन्त्री भारबन्धनाय उपयुज्यते।
पुरोहितः पूजायाः उपरान्तं पञ्चामृतम् अभ्यददत्।
पूजार्थे चन्दनम् चूर्णयति।
मम गृहम् अस्मिन् एव मार्गस्य वामतः वर्तते।
ग्रीष्मे
Ineffectiveness in SanskritTake Fire in SanskritImpotent in SanskritPlait in SanskritPair Of Scissors in SanskritHeavy in SanskritEntreatingly in SanskritTurn On in SanskritBehaviour in SanskritNepalese Rupee in SanskritLustre in SanskritAcross-the-board in SanskritMagnolia in SanskritSycamore in SanskritDolichos Biflorus in SanskritSlue in SanskritCommonwealth in SanskritDesirous in SanskritPredilection in SanskritBreadbasket in Sanskrit