Divided Sanskrit Meaning
भेदित, विभाजित
Definition
यः प्रतिरूपी नास्ति।
यस्य सीमा निर्धारिता अङ्किता वा।
यस्य नाशः जातः।
दीर्घे अन्तरे।
यस्य विभाजनं जातम् यद् विभक्तं वा।
यद् खण्ड्यते।
यः विस्मयान्वितः।
यद् अन्यसमं नास्ति।
यः जीर्णः।
यः संयुक्तः नास्ति।
नियतस्थानस्य पूर्वापरविस्तारः।
यद् द्रवरूपे परिवर्तितम्।
Example
अस्मिन् मन्दिरे शिवस्य असमरूपाः प्रतिमाः सन्ति।
अस्मिन् सीमाङ्किते प्रदेशे प्रवेशः निषिद्धः अस्ति।
मम गृहम् अस्मात् स्थानात् अतीव दूरम् अस्ति।
प्राचीने काले समाजः नैकेषु विभागेषु विभाजितः आसीत्।
तस्य कार्यं दृष्ट्वा सर्वे विस्मिताः।
दा
Dryness in SanskritUndoer in SanskritSteerer in SanskritMaelstrom in SanskritVaisakha in SanskritAdvantageous in SanskritAnus in SanskritMercilessness in SanskritOftenness in SanskritForehead in SanskritChop Off in SanskritDead in SanskritPaying Attention in SanskritWipeout in SanskritSing in SanskritSugar Cane in SanskritHigh Temperature in SanskritLife Style in SanskritSplendiferous in SanskritPoison Mercury in Sanskrit