Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dividend Sanskrit Meaning

भाज्यः, लाभांशः, विभाज्यः

Definition

सा सङ्ख्या यस्याः भाजकसङ्ख्यया विभाजनं भवति।
कस्मिन्नपि वाणिज्ये जायमानस्य धनलाभस्य सः अंशः यः सहांशभागिभ्यः तेषाम् अंशानुसारेण प्राप्यते।
यद् विभक्तुं शक्यते।

Example

यदा विभाज्यस्य विभाजकेन भाजनं कृतं तदा भागफलं चत्वारि इति प्राप्तम्।
मैट्रो इति उद्योगसंस्थया प्राप्तं लाभांशं शेखरः अन्यस्याम् उद्योगसंस्थायां निवेशयति।
चत्वारि द्वाभ्यां विभाज्यानि सन्ति।