Divine Sanskrit Meaning
दैविक
Definition
ईश्वरसम्बन्धी।
परलोकसम्बन्धी।
तेजसा मण्डितम्।
यदनु मनुष्यस्य सर्वकर्माणि पूर्वं निश्चितानि भवन्ति ललाटदेशश्च यस्य स्थानत्वेन अभिमतः तत् अनिवार्यं तत्वम्।
यः मलहीनः दोषरहितो वा।
धर्मेण शुद्धः।
कस्यापि क्षेत्रस्य प्रमुखः।
अकस्माद् उद्भवम्।
अत्यन्तम् श्रेयान्।
उत्तम-स्वभाव-युक्तः।
यः गतप्राणः।
देवतासम्बन्धि।
या
Example
भक्तियुगीनैः सत्कविभिः ईश्वरीयस्य ज्ञानस्य प्रचारः प्रभुततया कृतः।
सज्जनः पारलौकिकाः वार्ताः कथयति।
साधूनां ललाटः तेजोमण्डितः अस्ति।
काशी इति पवित्रं स्थानम् अस्ति।
सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
सोहनस्य आकस्मिकेन मृत्युना आघातितम् तस्य गृहम्।
मोहनदास करमचन्द गान्धी
Cloud in SanskritSorrowfulness in SanskritBlacksmith in SanskritAcquaintance in SanskritMeekly in SanskritEnchantress in SanskritLust in SanskritCradle in SanskritPot in SanskritFearlessness in SanskritGroup in SanskritPublic Figure in SanskritMeekly in SanskritNeaten in SanskritHot in SanskritLustrous in SanskritAt Once in SanskritJubilant in SanskritEmotionality in SanskritInebriated in Sanskrit