Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Divinity Sanskrit Meaning

अमरता, अमरत्वम्, त्रिदशत्वम्, देवतानुभावः, देवत्वम्, देवभूयम्, देवसायुज्यम्, दैवत्वम् दिव्यता, धर्मशास्त्रम्

Definition

धर्मस्य शास्त्रम्।
देवस्य भावः।
प्रभोः स्थितिः।
अमरत्वस्य अवस्था अथवा भावः।
धर्मविषयकं शास्त्रम्।
ताः देवताः याः सृष्टेः आरम्भे उत्पन्नाः ।

Example

धर्मशास्त्रस्य अध्ययनमावश्यकम्।
देवतायाः देवत्वं तस्याः सत्कर्मणां कारणात् एव अस्ति।
प्रभोः प्रभुतां कः आक्षिपति।
अमरतायाः हेतुना असुराः अपि अमृतं पातुं इच्छन्ति।
सः धर्मशास्त्रस्य स्नातकः अस्ति।
ब्रह्मा विष्णुः शिवः च आजानदेवः अस्ति ।