Divinity Sanskrit Meaning
अमरता, अमरत्वम्, त्रिदशत्वम्, देवतानुभावः, देवत्वम्, देवभूयम्, देवसायुज्यम्, दैवत्वम् दिव्यता, धर्मशास्त्रम्
Definition
धर्मस्य शास्त्रम्।
देवस्य भावः।
प्रभोः स्थितिः।
अमरत्वस्य अवस्था अथवा भावः।
धर्मविषयकं शास्त्रम्।
ताः देवताः याः सृष्टेः आरम्भे उत्पन्नाः ।
Example
धर्मशास्त्रस्य अध्ययनमावश्यकम्।
देवतायाः देवत्वं तस्याः सत्कर्मणां कारणात् एव अस्ति।
प्रभोः प्रभुतां कः आक्षिपति।
अमरतायाः हेतुना असुराः अपि अमृतं पातुं इच्छन्ति।
सः धर्मशास्त्रस्य स्नातकः अस्ति।
ब्रह्मा विष्णुः शिवः च आजानदेवः अस्ति ।
Payoff in SanskritNewsperson in SanskritModification in SanskritSquare Away in SanskritVoluntary in SanskritEwe in SanskritPubescent in SanskritFive in SanskritPetition in SanskritHave in SanskritHanuman in SanskritMain in SanskritSailor Boy in SanskritCombination in SanskritOptic in SanskritWhite Pepper in SanskritAddable in SanskritAttractive in SanskritShift in SanskritAccessible in Sanskrit