Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Division Sanskrit Meaning

अंशः, खण्डनम्, खण्डम्, छेदः, छेदनम्, दलनम्, पृथक्करणम्, भागः, भागहरः, भागहारः, विच्छेदः, विभक्तिः, विभागः, विभाजनम्, विभेदः, वियोगः, विश्लेषः, हरणम्

Definition

कस्याः अपि सङ्ख्यायाः अन्यस्याः सङ्ख्यायाः भागः।
वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्वम् आदि गुणाः प्रोक्ताः।
यदनु मनुष्यस्य सर्वकर्माणि पूर्वं निश्चितानि भवन्ति ललाटदेशश्च यस्य स्थानत्वेन अभिमतः तत् अनिवार्यं तत्वम्।
गणितशास्त्रे सा संख्या या भागस्य विभागान् सम्बोधयति तथा च या भागस्य शीर्षे लिख्यते।
शरीरस्य विशिष्टः अव

Example

अद्य गणितस्य नियतकाले भागहरः पाठिष्यति।
त्रैलोक्ये विजयप्रदेति विजया श्रीदेवराजप्रिया।
अद्य गुरुणा गणिततासिकायाम् अंशम् अधिकृत्य व्याख्यानं दत्तम्।
शरीरम् अङ्गैः जातम्।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।