Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Divorce Sanskrit Meaning

त्यज्, निरस्, निराकृ, विवाहं भिद्, विवाहं लोपय, विवाहविच्छेदः

Definition

विधिमनुसृत्य पतिपत्न्योः सम्बन्धस्य विच्छेदः।
विधिपूर्वकः पत्न्याः पत्युः वा विवाहोच्छेदनानुकूलः व्यापारः।

Example

विवाहविच्छेदात् अनन्तरं तस्य मानसिकी स्थितिः सम्यक् नास्ति।
सः अन्यया सह परिणेतुं प्रथमया पत्न्या सह विवाहम् अलोपयत्।