Do Sanskrit Meaning
अनुसमाप्, अभिनिर्वृत्, आचर्, कृ, निवृत्, निस्तॄ, परिसमाप्, वृत्, व्यवहृ
Definition
अवयवविशेषः- कक्षाद्यङ्गुल्यग्रपर्यन्तावयवविशेषः येन वस्तूनि ध्रियन्ते कार्यं च क्रियते।
कार्यनिर्वर्तनात्मकः व्यापारः।
गजस्य मुखे वर्तमानः लम्बमानः अवयवः यः नासिकायाः कार्यम् करोति।
तद् नियतं धनं यद् सम्पत्तेः भागः तथा च व्यापारादिभ्यः अर्जितात् धनात् शासनेन गृह्यते।
प्रारब्ध-कार्य-समाप्त्यनुकूलः
Example
गजः शुण्डया बृहत्काष्ठानि उपानयति।
मुगलकालीनैः शासकैः सामन्तैः च भारतीयप्रजाभ्यः नैके प्रकारकाः कराः अगृह्यन्त।
प्रथमम् एतत् कार्यम् अभिनिवर्तयतु अनन्तरम् अन्यत् कार्यं प्रारभतु।
वयं गोमान्तकप्रदेशे पर्यटनं कुर्मः स्म।
सः उद्याने अटति।
आसन्दान् इतः तत
Light in SanskritTwist in SanskritPrick in SanskritDeportation in SanskritEunuch in SanskritAil in SanskritApt in SanskritFruit in SanskritDare in SanskritAbandon in SanskritMaintain in SanskritLarceny in SanskritDomicile in SanskritLaxative in SanskritLead On in SanskritStaying Power in SanskritUnassuming in SanskritPraise in SanskritEase in SanskritRein in Sanskrit