Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Do Sanskrit Meaning

अनुसमाप्, अभिनिर्वृत्, आचर्, कृ, निवृत्, निस्तॄ, परिसमाप्, वृत्, व्यवहृ

Definition

अवयवविशेषः- कक्षाद्यङ्गुल्यग्रपर्यन्तावयवविशेषः येन वस्तूनि ध्रियन्ते कार्यं च क्रियते।
कार्यनिर्वर्तनात्मकः व्यापारः।
गजस्य मुखे वर्तमानः लम्बमानः अवयवः यः नासिकायाः कार्यम् करोति।
तद् नियतं धनं यद् सम्पत्तेः भागः तथा च व्यापारादिभ्यः अर्जितात् धनात् शासनेन गृह्यते।
प्रारब्ध-कार्य-समाप्त्यनुकूलः

Example

गजः शुण्डया बृहत्काष्ठानि उपानयति।
मुगलकालीनैः शासकैः सामन्तैः च भारतीयप्रजाभ्यः नैके प्रकारकाः कराः अगृह्यन्त।
प्रथमम् एतत् कार्यम् अभिनिवर्तयतु अनन्तरम् अन्यत् कार्यं प्रारभतु।
वयं गोमान्तकप्रदेशे पर्यटनं कुर्मः स्म।
सः उद्याने अटति।
आसन्दान् इतः तत