Doable Sanskrit Meaning
संशोधनीय
Definition
यत् उद्दिश्य कार्यस्य प्रवृत्तिर् भवति।
यस्य चिकित्सा सम्भवति।
संशोधनम् अर्हति इति।
सेद्धुं योग्यम्।
येन सह स्नेहः कर्तुं शक्यः सः ।
कर्तुं योग्यः।
Example
अद्यतनीयाः वैज्ञानिकाः सर्वान् व्याधीन् चिकित्स्यान् कर्तुं प्रयतन्ते।
भवतः पत्रिया संशोधनीया अस्ति इति सम्पादकः अकथयत्।
गायत्रीमन्त्रः साध्यः।
चौर्यं कापट्यादीनि करणीयानि कर्माणि न सन्ति।
Loud in SanskritShoot The Breeze in SanskritCloud in SanskritWhammy in SanskritDesperate in SanskritCognition in SanskritPinion in SanskritMild in SanskritCuriosity in SanskritTwenty-eighth in SanskritOldster in SanskritScoreboard in SanskritWedding in SanskritImbalance in SanskritPlace in SanskritRepose in SanskritLord in SanskritLacerate in SanskritDispute in SanskritElderly in Sanskrit