Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Doctor Sanskrit Meaning

प्रतिकृ, यः रोगीणां रोगलक्षणस्य चिकीत्सां कृत्वा रोगनिवरणार्थे भेषजं यच्छति।; चरकः वैद्यः आसीत्।, संधा, समाधा, संस्कृ

Definition

हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां प्रथमस्य ब्राह्मणवर्णस्य कोऽपि पुमान् यस्य शास्त्रे निरूपिताः धर्माः अध्ययनं यजनं दानञ्च सन्ति।
येन विद्या सम्पादिता।
वैद्यकशास्त्रानुसारेण रोगचिकित्सकः।

Example

अद्य सभायां बहवः पण्डिताः जनाः अभ्यभाषन्त।
लङ्कानगर्यां सुषेणः इतिः महान् वैद्यः अभवत्।