Doctrine Sanskrit Meaning
तत्वज्ञानम्, दर्शनम्
Definition
व्यवहारादिविषयकः विहितः नियमः।
परिपूर्णज्ञानस्य अभावः।
अक्षिभ्यां रूपग्रहणम्।
श्रद्धया भक्त्या च देवतायाः अथवा आदरणीयानां पुरुषाणाञ्च आलोकनम्।
सः विचारः यस्मिन् प्रकृतेः आत्मनः परमात्मनः विषये तथा च जीवनस्य अन्तिमस्य लक्ष्यस्य विषये विवेचनं भवति।
विदुषा प्रतिपादितम् अथवा स्थापितं विद्याकलादिना संबद्धं किमपि मूलं मतं यत्
Example
सिद्धान्तः पालनीयः।
अज्ञानात् अस्मिन् विषये न वक्तुम् इच्छामि।
अस्माकं गुरुः दर्शनशास्त्रे निष्णातः।
कार्यस्य व्यग्रतायाः कारणात् एकं मासं यावत् पितुः दर्शनम् न जातम्।
जगत् क्षणभङ्गुरं वर्तते इति बौद्धानां दर्शनम्।
दर्शन-उपनिषद् सामवेदेन सम्बन्धिता।
डार्विन महाभागस्य
Libertine in SanskritUtilized in SanskritRama in SanskritRat in SanskritVeda in SanskritWhistle in SanskritHigh-handedness in SanskritBenignity in SanskritGanapati in SanskritHealthful in SanskritOtiose in SanskritSuperintendence in SanskritImpracticable in SanskritFisher in SanskritLignified in SanskritSteel in SanskritConserve in SanskritInstantly in SanskritLeap in SanskritInsult in Sanskrit