Document Sanskrit Meaning
पत्रकम्, पत्रम्, पत्री, पाठ्यसञ्चिका, लेख्यपत्रम्, लेख्यम्
Definition
लेखनार्थे चित्रणार्थे वा उपयुज्यमानं तृणलगुडादिविनिर्मितमज्जायाः पटसदृशम् अधिकरणम्।
अक्षरविन्यासः।
वृक्षावयवविशेषः येन वृक्षाः सूर्यप्रकाशं गृह्णन्ति।
सः लेखः यः शासनादिभिः सम्बद्धां सूचनाम् आदिशति।
नियतकाले प्रकाशितं पत्रं यस्मिन् वार्ताः सन्ति।
कर्गजपत्रे लिखितः वृत्तान्तः।
तत् पत्रं यस्योपरि छात्राणां परिक्षार्थे प्रश्नाः लिखिताः सन्
Example
तेन पत्रे मम हस्ताक्षरं कारितम्।
अधुना अङ्किताः संस्कृतग्रन्थाः उपलब्धाः सन्ति।
सः उद्याने शुष्कानि पर्णानि उञ्छति।
सम्यक् लेख्यपत्रैः मृगाङ्केन पैतृकसम्पत्त्यां स्वस्य अधिकारः प्रमाणीकृतः।
सः सायंकाले प्रकाशितं वार्तापत्रं पठति।
अस्मिन् प्रश्नपत्रिकायां अष्ट प्रश्नानि सन
One-man Rule in SanskritConflict in SanskritOne in SanskritRadiate in SanskritTaste in SanskritPlain in SanskritAfter in SanskritPresent in SanskritTouch On in SanskritOut in SanskritVirgin in SanskritDahl in SanskritMarauder in SanskritInfo in SanskritIrreverent in SanskritEvening in SanskritMale Monarch in SanskritSevener in SanskritBetter-looking in SanskritCover in Sanskrit