Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Doer Sanskrit Meaning

कर्ता

Definition

धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
यः करोति।
यः निर्माति।
व्याकरणशास्त्रानुसारेण तत् कारकं यत् धात्वर्थस्य व्यापारस्य आश्रयः।

यः कार्यं करोति।

Example

सर्वकार्याणां कर्ता ईश्वरः।
हिन्दुधर्मानुसारेण सृष्टेः निर्माता ब्रह्मदेवः अस्ति।

करताः प्रत्येकस्मिन् चरणे नगणः लघुवर्णः गुरुवर्णः च भवति।