Dog Sanskrit Meaning
अलर्कः, दुष्टश्वा, द्रावय, धावय, प्रधावय
Definition
मस्तिष्के दुष्टः सारमेयः।
ग्राम्यपशुः वृकजातीयः पशुः।
पश्चात् धावनानुकूलः व्यापारः।
पुंजातीयश्वा।
प्राचीनः दानशीलः राजा।
Example
सः दुष्टशुना दष्टः।
कुक्कुरस्य भषणात् न सुप्तः अहम्।
आरक्षकाः दीर्घकालं यावत् चौरम् अन्वसार्षुः।
सः श्वानं पालयति न तु शुनीम्।
याचनायाम् अलर्कः अन्धाय ब्राह्मणाय नेत्रे अयच्छत्।
Gratification in SanskritLoot in SanskritCollide With in SanskritInebriate in SanskritCelebrity in SanskritIxl in SanskritDriblet in SanskritDepravity in SanskritHimalayan Cedar in SanskritIvory in SanskritAcceptance in SanskritHuman Face in SanskritSn in SanskritFaery in SanskritNeck in SanskritBunch in SanskritRiver Horse in SanskritTardily in SanskritRiotous in SanskritSkeletal Frame in Sanskrit