Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dog Sanskrit Meaning

अलर्कः, दुष्टश्वा, द्रावय, धावय, प्रधावय

Definition

मस्तिष्के दुष्टः सारमेयः।
ग्राम्यपशुः वृकजातीयः पशुः।
पश्चात् धावनानुकूलः व्यापारः।

पुंजातीयश्वा।
प्राचीनः दानशीलः राजा।

Example

सः दुष्टशुना दष्टः।
कुक्कुरस्य भषणात् न सुप्तः अहम्।
आरक्षकाः दीर्घकालं यावत् चौरम् अन्वसार्षुः।

सः श्वानं पालयति न तु शुनीम्।
याचनायाम् अलर्कः अन्धाय ब्राह्मणाय नेत्रे अयच्छत्।