Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Doings Sanskrit Meaning

आचरणम्, आचारः, गतिः, चरितम्, चरित्रम्, चेष्टितम्, रीतिः, वृत्तम्, वृत्तिः, व्यवहारः, स्थितिः

Definition

धर्मसम्बन्धीकार्यम्।
यत् क्रियते।
उपजीविकार्थे तथा च सेवार्थे कृतं कर्म।
वस्तुनः उपयोजनक्रिया।
समाजे अन्यैः सह कृतम् आचरणम्।
चरमसंस्कारः।
निन्दितं कर्म।
संतताभ्यासाद् जनितम् आचरणम्।
भवनादिनिर्माणकार्येषु लेपनार्थे उपयुज्यमानम् उपकरणम्।
जीवने वर्तनस्य रीतिः।
कर्तुरीप्सिततमं कर्म।
मनुष्यस्य जीवने तेन क्रियमाणाना

Example

महात्मानः धर्मकर्मणि व्यग्राः।
सः समीचीनं कर्म एव करोति।
स्वस्य कार्यं समाप्य सः गतः।
यद् उपदिष्टं तस्य प्रयोगः करणीयः।
तस्य व्यवहारः सम्यक् नास्ति।
अन्त्येष्टिः इति धार्मिकसंस्कारः।
दुष्कर्मस्य दण्डं प्राप्स्यसि एव।
प्रातरुत्थानं तस्य प्रवृत्तिः।
कारागीरः कर्ण्या भि