Doll Sanskrit Meaning
कुरुण्टी, कृत्रिमपुत्रकः, चञ्चापुरुषः, पञ्चालिका, पञ्चाली, पाञ्चालकः, पाञ्चालिका, पाञ्चाली, पुत्तलः, पुत्तिका, पुत्रकः, पुत्रिका, लेप्यमयी, वस्त्रपुत्रिका, शालभञ्जी, शालभञ्जीका, शालाङ्की
Definition
वस्त्रादिभिः विनिर्मिता मूर्तिः यया बालकाः क्रीडन्ति।
वस्त्रकर्गजादीकृतपुत्तलिका।
काष्ठादिभिः निर्मिता मनुष्यस्य आकृतिः।
पतन् उत्प्लवन् गच्छति।
Example
बालकाः पुत्रिकया सह क्रीडन्ति।
पिता पवनस्य कृते एकं पाञ्चालकम् अक्रीणात्।
विजयादशम्याः उत्सवस्य समये रावणस्य प्रतिकृतिः दह्यते।
देवदत्तः पतङ्गेन क्रीडति।
Last Name in SanskritDirectly in SanskritEnthronement in SanskritUdder in SanskritArgument in SanskritCapable in SanskritStarry in SanskritQuintuplet in SanskritHooter in SanskritJubilant in SanskritKip in SanskritHome Base in SanskritUnfeathered in SanskritSolid in SanskritOpen in SanskritVegetable Hummingbird in SanskritOmphalos in SanskritSpring in SanskritGreatness in SanskritSn in Sanskrit