Dolly Sanskrit Meaning
कुरुण्टी, कृत्रिमपुत्रकः, चञ्चापुरुषः, पञ्चालिका, पञ्चाली, पाञ्चालकः, पाञ्चालिका, पाञ्चाली, पुत्तलः, पुत्तिका, पुत्रकः, पुत्रिका, लेप्यमयी, वस्त्रपुत्रिका, शालभञ्जी, शालभञ्जीका, शालाङ्की
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
वस्त्रकर्गजादीकृतपुत्तलिका।
काष्ठादिभिः निर्मिता मनुष्यस्य आकृतिः।
पतन् उत्प्लवन् गच्छति।
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
समाजे नैकाः मूर्खाः सन्ति।
पिता पवनस्य कृते एकं पाञ्चालकम् अक्रीणात्।
विजयादशम्याः उत्सवस्य समये रावणस्य प्रतिकृतिः दह्यते।
देवदत्तः पतङ्गेन क्रीडति।
Chetah in SanskritWishful in SanskritHard Liquor in SanskritRapidness in SanskritSlothful in SanskritLuscious in SanskritOrchidaceous Plant in SanskritCoriander Seed in SanskritSupplicant in SanskritSporting Lady in SanskritNipple in SanskritUnassuming in SanskritMarine Museum in SanskritDefense in SanskritRazed in SanskritLone in SanskritBitterness in SanskritTaxation in SanskritCome Apart in SanskritRepair in Sanskrit