Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Domestic Sanskrit Meaning

अवसथ्य, आवसथिक, गार्ह, गार्ह्य, गेह्य, ग्राम्यपशु, देशज, देशजात, देशीय, देशोद्भव, दैशिक, लालितक

Definition

यद् स्वदेशे उत्पन्नं निर्मितं वा।
कस्यचन राज्यस्य प्रदेशस्य वा अन्तः जायमानम् अथवा तत् सम्बन्धि।
यः सेवते।
परिवारेण सह स्वाजन्य-सम्बन्धेन सम्बद्धः।
गृहे पालितः पोषितः वा पशुः खगः च।
सः सेवकः यः सेवार्थे गृहे एव निवसति।
देशसम्बन्धी।
कस्यापि सिद्धान्तं मतं वा अनुसृत्य यः गच्छति।
यद्

Example

देशजानि वस्तूनि उपयुज्येरन्।
यथासमयं राज्येषु अन्तर्प्रदेशीयानां स्पर्धानाम् आयोजनम् आवश्यकम्।
द्वयोः कौटुम्बिके कलहे अस्य सकलः परिवारः नष्टः।
वृषभः एकः ग्राम्यपशुः अस्ति।
अद्यतनीया वार्तानुसारेण गृहसेवकेन स्वामी हतः।
उत्तरीय