Domesticated Sanskrit Meaning
ग्राम्यपशु, लालितक
Definition
यद् स्वदेशे उत्पन्नं निर्मितं वा।
परिवारेण सह स्वाजन्य-सम्बन्धेन सम्बद्धः।
गृहे पालितः पोषितः वा पशुः खगः च।
देशसम्बन्धी।
गृहस्य अथवा गृहेण सम्बद्धः।
यद् गृहे निर्मीयते।
Example
देशजानि वस्तूनि उपयुज्येरन्।
द्वयोः कौटुम्बिके कलहे अस्य सकलः परिवारः नष्टः।
वृषभः एकः ग्राम्यपशुः अस्ति।
उत्तरीयम् अन्तरीयम् इति भारते देशीयः वेशः अस्ति।
आवसथिकेभ्यः कार्येभ्यः समय
Gossip in SanskritGrow in SanskritProud in SanskritConsecutive in SanskritDue South in SanskritComponent in Sanskrit37 in SanskritDecease in SanskritJohn Barleycorn in SanskritOutcast in SanskritInnocent in SanskritNegative in SanskritCleanness in SanskritToll in SanskritLibertine in SanskritAsshole in SanskritDischarge in SanskritUnsatiated in SanskritOld Age in SanskritLowly in Sanskrit