Domicile Sanskrit Meaning
अवसितम्, अस्ततातिः, अस्तम्, आक्षित्, आवासः, क्षयणः, गृभः, निवासः
Definition
कस्यापि विषये प्रसङ्गे वा स्थितिः।
तत् स्थानं यत्र पशवः जनाः वा वसन्ति।
गृहस्य कर्करादियुक्तम् आच्छादनम्।
यत्र यात्रिणां गमनागमनार्थं लोहयानम् विरमति।
मानवनिर्मितं तद् वस्तु यद् पाकाद्यर्थे तथा च अन्यवस्तूनां स्थापनार्थे उपयुज्यते।
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
जन्मकुण्डल्यां जन्मकाले वर्तमानानां ग्र
Example
व्याघ्रस्य निवासः वने अस्ति।
छादे बालकाः खेलन्ति।
सः सारनाथदेशे गमनार्थे वाराणसी लोहयानस्थानके अवतरति।
सः श्वानाय मृत्तिकया विनिर्मिते पात्रे दुग्धं पाययति।
अमेरिकादेशे गतः सः स्वदेशे प्रत्यागतः।
काशी इति हिन्दूनां धार्मिकं स्थलम्।
बालकाः अट्टे खेलन्ति।
भारतीय प्रौ
Artifact in SanskritHarshness in SanskritOpenhandedness in SanskritResidual in SanskritFly in SanskritLessening in SanskritEmbrace in SanskritLight in SanskritCongruence in SanskritPrecondition in SanskritFleece in SanskritWeakness in SanskritGracefully in SanskritUnsatiated in SanskritRazed in SanskritWet Nurse in SanskritYoung Person in SanskritSucking Louse in SanskritEmptiness in SanskritCorral in Sanskrit