Dominion Sanskrit Meaning
स्वातमण्डलम्
Definition
देशस्य तद्भागः यस्य प्रजायाः भाषा तथा च आचारविचारपद्धतिः भिन्ना स्वतन्त्रा च अस्ति।
राष्ट्रव्यवहारस्य प्रबन्धः सञ्चालनम् च।
राज्ञा राज्ञ्या वा शासितं क्षेत्रम्।
तत् बृहत् राज्यं यस्य छायामण्डले नैके राष्ट्राः सन्ति।
कस्यचित् शासनकर्तुः शासनस्य समयः।
क्षेत्रवासिनः।
Example
अधुना भारतदेशे नवविंशराज्यानि सन्ति।
अधुना राष्ट्रस्य शासनं भ्रष्टाचारिणां हस्ते अस्ति।
मुगलकाले भारतः लघुषु राज्येषु विभाजितः आसीत्।
सम्राट् अशोकस्य साम्राज्यं विस्तृतम् आसीत्।
राज्ञः हर्षवर्धनस्य शासनकाले प्रजा आनन्दिता आसीत्।
एषा प्रजा मूल्यवृद्धिकारणात् त्रस्ता।
राज्य
Softness in SanskritSpeak in SanskritDuck Soup in SanskritThreefold in SanskritMeasure Out in SanskritHostelry in SanskritSupposition in SanskritAilment in SanskritMajor in SanskritJoyous in SanskritCall For in SanskritRadiate in SanskritLegerdemain in SanskritManipulator in SanskritChild's Play in SanskritImbibe in SanskritBlack Pepper in SanskritCurcuma Longa in SanskritSocial Structure in SanskritAutochthonous in Sanskrit