Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Donate Sanskrit Meaning

दा, प्रदा, सम्प्रदा

Definition

धर्मार्थे श्रद्धया दत्तं धनम्।
दीयमानं वस्तु।
स्वस्वत्वनिवृत्तिपूर्वकपरस्वत्वोत्पत्त्यनुकूलः व्यापारः।
हस्तिगण्डजलम्।

Example

उचिते काले दत्तं दानं फलदायकं भवति।
पण्डितः दाने एकां गावं तथा च कानिचन आभूषणानि प्राप्तवान्।
सः स्वस्य भूमिं मन्दिरं निर्मातुम् अदात्।
हस्तिनः अस्य गण्डस्थलात् मदः निर्गच्छति।