Donate Sanskrit Meaning
दा, प्रदा, सम्प्रदा
Definition
धर्मार्थे श्रद्धया दत्तं धनम्।
दीयमानं वस्तु।
स्वस्वत्वनिवृत्तिपूर्वकपरस्वत्वोत्पत्त्यनुकूलः व्यापारः।
हस्तिगण्डजलम्।
Example
उचिते काले दत्तं दानं फलदायकं भवति।
पण्डितः दाने एकां गावं तथा च कानिचन आभूषणानि प्राप्तवान्।
सः स्वस्य भूमिं मन्दिरं निर्मातुम् अदात्।
हस्तिनः अस्य गण्डस्थलात् मदः निर्गच्छति।
Innocent in SanskritBrass in SanskritInauspicious in SanskritSelected in SanskritMute in SanskritCholer in SanskritHydrated Lime in SanskritFlexible Joint in SanskritExcite in SanskritValiance in SanskritNirvana in SanskritDelineation in SanskritMud in SanskritConstipation in SanskritEgret in SanskritCharge in SanskritFrail in SanskritConch in SanskritDetermination in SanskritAbhorrent in Sanskrit