Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Donation Sanskrit Meaning

अनुप्रदानम्, अपवर्गः, अपवर्जनम्, अपसर्जनम्, अंहितिः, इज्यः, उत्सर्गः, उत्सर्जनम्, उदात्तः, उपसत्तिः, उपसदः, दत्तम्, दादः, दानीयम्, दायः, नमस्, निर्यातनम्, निर्वपणम्, प्रदानम्, विलम्भः, विश्रणनम्, विहापितम्, स्पर्शनम्

Definition

खगोलीयपिण्डः यः पृथ्वीं परिभ्रमति।
धर्मार्थे श्रद्धया दत्तं धनम्।
कस्यापि सामाजिके धार्मिकादेः कार्यार्थे दानरूपेण विभिन्नजनात् सङ्कलितं धनादिः।
दीयमानं वस्तु।
कस्यचित् विशेषकार्यस्य कृते सर्वकारद्वारा सहाय्यार्थं प्राप्यमाणं धनम्।
अंशरूपेण कृतं दानम्।
केषांचन पत्रपुस्तकादीनां वार्षिकं मासिकं वा मूल्यम्।
हस्तिगण्डजलम्।

Example

अधुना मानवः चन्द्रस्य पृष्ठभागं गत्वा संशोधनं करोति।
उचिते काले दत्तं दानं फलदायकं भवति।
तेन मन्दिरार्थे सङ्कलितेन अनुप्रदानेन स्वस्य गृहं विनिर्मितम्।
पण्डितः दाने एकां गावं तथा च कानिचन आभूषणानि प्राप्तवान्।
जलप्लावनेन पीडिते प्रदेशे केन्द्रसर्वकारः एककोटीरूप्यकाणाम् अनुदानम