Doomed Sanskrit Meaning
अमङ्गल, अशुभ
Definition
यद् शुभं नास्ति।
येन अपराधः कृतः।
यः अपराधं करोति।
अशुभं शकुनम्।
यस्मिन् गृहे स्त्री प्रसूयते।
वृक्षविशेषः अस्य गुणाः तिक्तत्वशीतत्वकफव्रणक्रिमिवमिशोफशान्तिकारित्वादयः।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
दधिमन्थनाद् प्राप्तः द्रवपदार्थः।
यः नश्वरः नास्ति।
यस्मिन् कल्याणं मङ्गलं वा नास्ति।
यः पापं करोति।
यः शुभः
Example
मार्जारस्य मार्गोल्लङ्घनम् अशुभम् अस्ति इति मन्यन्ते।
अपराद्धो दण्डनीयः एव।
द्वौ अपराद्धौ घातितौ रक्षकैः। /कस्मिन्नपि पूजार्हेपराद्धा शकुन्तला।
यदा रामेण लङ्कायाम् आक्रमणं कृतं तदा तत्र नैकानि अपशकुनानि अभवत्।
प्रसूतिगृहस्य स्वच्छता अवश्
Governor in SanskritDebility in SanskritDrop in SanskritCompose in SanskritRodent in SanskritBaldpate in SanskritPinion in SanskritBrute in SanskritBlow in SanskritCombined in SanskritPleadingly in SanskritMorbidity in SanskritNight Blindness in SanskritLight Beam in SanskritQuint in SanskritDig in SanskritBatrachian in SanskritMuscular in SanskritMaternity in SanskritLiquidity in Sanskrit