Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Doomed Sanskrit Meaning

अमङ्गल, अशुभ

Definition

यद् शुभं नास्ति।
येन अपराधः कृतः।
यः अपराधं करोति।
अशुभं शकुनम्।
यस्मिन् गृहे स्त्री प्रसूयते।
वृक्षविशेषः अस्य गुणाः तिक्तत्वशीतत्वकफव्रणक्रिमिवमिशोफशान्तिकारित्वादयः।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
दधिमन्थनाद् प्राप्तः द्रवपदार्थः।
यः नश्वरः नास्ति।
यस्मिन् कल्याणं मङ्गलं वा नास्ति।
यः पापं करोति।
यः शुभः

Example

मार्जारस्य मार्गोल्लङ्घनम् अशुभम् अस्ति इति मन्यन्ते।
अपराद्धो दण्डनीयः एव।
द्वौ अपराद्धौ घातितौ रक्षकैः। /कस्मिन्नपि पूजार्हेपराद्धा शकुन्तला।
यदा रामेण लङ्कायाम् आक्रमणं कृतं तदा तत्र नैकानि अपशकुनानि अभवत्।
प्रसूतिगृहस्य स्वच्छता अवश्